Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.292

gautame nirvidyāpakrameyaṃ // na nāma te pāpīmann etad abhūṣi / evaṃrūpāḥ satvāḥ praṇidhipūrvotpādasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā niḥśreyasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā upacayasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā upastambhanakuśalā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā saṃbhārasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā āryapaṃcāṃgikasamādhisaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā āryamahāpaṃcāṃgikasamādhisaṃpannā bhavanti yaṃ nūṇāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā āryapaṃcajñātikasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā āryamahāpaṃcajñātikasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā ekāgramanasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā araṇāsaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā arisainyapramardanasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe

Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: