Karunapundarika-sutra [sanskrit]

31,638 words

The Sanskrit edition of the ### (lit. “the sutra of the lotus of compassion”) is an ancient Mahayana scripture devoted to Buddha Padmottara, possibly dated to as early as the 3rd century A.D. The Karunapundarika-sutra praises Shakyamuni’s compassionate activities in the Kaliyuga (the degenerate period). Alternative titles: Karuṇāpuṇḍarīkasūtra (करुणापुण्डरीकसूत्र), Karuṇāpuṇḍarīka sūtra (करुणापुण्डरीक सूत्र, Karunapundarika-sutra).

Section 364-366

yadā ca mayā kṛtaṃ praṇidhānaṃ, kṣubhitāstrayo lokāḥ, kaṃpitā dharaṇī, calito meruḥ, rudanti devagaṇāstato'hamātmānaṃ dagapālātparvatātpātayāmāsa / praṇidhānavaśena mama parvatapramāṇamātmabhāvaḥ saṃvṛttaḥ, yojanaśataṃ vistāreṇa yojanamuccatvena; yāvan manuṣyamṛgapakṣiṇaḥ ārabdhā mānsarudhiraṃ bhakṣayituṃ / mama ca kulaputra sa kāyaḥ sattvaiḥ paribhujyamānaḥ pratidinaṃ vardhate, yojanaśatasahasraṃ vistāreṇa saṃvṛttaḥ yojanasahasramuccatvena / sarvatra mānuṣaśirāḥ prādurbhūtāḥ sakeśakarṇanayanānāsauṣṭhadāntāḥ sajihvā anekamukhaśatasahasrāḥ prādurbhūtāḥ / te ca mukhā manuṣyaśabdena ghoṣayanti / "bhoḥ sattvā bho gṛhṇatha yenārthaṃ, mānsaṃ paribhuñjatha, rudhiraṃ pivatha, nayanāṃ gṛhṇatha, karṇanāsāṃ keśauṣṭhadantajihvāṃ gṛhṇatha / yasyārthaṃ yenārthaṃ yāvadarthaṃ saṃtarpitaśarīrāḥ paripurṇābhiprāyā anuttarāyāṃ samyaksaṃbodhau cittamutpādayatha, śrāvakayānena pratyekabuddhayānena / ayaṃ yuṣmākamupabhogaparibhogo na kṣīyate, na ca yuṣmākaṃ śraddhādeyaṃ bhaviṣyati, vaḥ kṣiprameva jīvitakṣayo bhavatu" / (KpSū 365) ye ca tatra vijñāḥ sattvāste kecicchrāvakayāne cittamutpādayanti, kecit pratyekabuddhayāne, kecidanuttarāyāṃ samyaksaṃbodhau cittamutpādayanti, kecit punardevamanuṣyopapattau cittānyutpādayanti; mānsaṃ bhakṣayanti, rudhiraṃ pivanti, kecinnayanāni gṛhṇanti, kecit karṇau, kecinnāsāṃ, kecidoṣṭhau, keciddāntāṃ gṛhṇanti; gṛhitvā prakramanti; praṇidhānavaśena cānyonyaṃ prādurbhavati, mānsaṃ na cāpacayaṃ bhavati, na parikṣayaṃ gacchati / yāvaddaśavarṣasahasrāṇi sarvajambūdvīpakā manuṣyā yakṣamṛgapakṣiṇo'pi svaśarīreṇa saṃtarpayāmāsa / taiśca daśabhirvarṣasahasrairgaṅgānadīvālikāsamāni mayā netrāṇi parityaktāni, catuḥsamudrodakapramāṇaṃ mayā rudhiraṃ parityaktaṃ, sumerusahasrapramāṇaṃ mayā mānsaṃ parityaktaṃ, cakravāḍaparvatapramāṇā mayā jihvā parityaktā, yugandharamerupramāṇā mayā karṇāḥ parityaktāḥ, vipulāsumerupramāṇā mayā nāsāḥ parityaktāḥ, imaṃ gṛdhrakūṭaparvatapramāṇā mayā dāntāḥ parityaktāḥ, kṛtsnaṃ sahaṃ buddhakṣetraṃ prajñāpanapramāṇaṃ me tatra svacarma parityaktaṃ /
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: