Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 95 - Saṃsāra

saṃsāra iti 95|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsana pratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamo gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṃvṛttā| aṣṭānāṃ navānāṃ māsānāmatyayātprasūtā| dārako jāto 'bhinūpo darśanīyaḥ prāsādikaḥ sarvāṅgapratyaṅgopetaḥ| sa jātamātra eva gṛhamavalokya vācaṃ niścārayati sma| duḥkho bhavattaḥ saṃsāraḥ paramaduḥkhaḥ saṃsāraḥ| ityuktā tūṣṇīmavasthitaḥ| tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmādayaṃ jātamātra eva saṃsāra iti ghoṣayati tasmādbhavatu dārakasya saṃsāra iti nāmeti|| saṃsāro dārako aṣṭābhyo dhātrībhyo datto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām| so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣairāśu vardhate hradasthamiva paṅkajam||

yadā saṃsāro dārakaḥ krameṇa mahānsaṃvṛttaḥ sa prakṛtijātismaratvācca janakāyasya dharmaṃ deśayati| bhavatto guruṣu gurusthānīyeṣu mātāpitṛṣvācāryopādhyāyeṣu kharavācaṃ niścārayata duḥkhaṃ saṃsāra iti|| yāvadapareṇa samayena itaścāmutaśca paribhramañjetavanaṃ nirgataḥ| athāsau dadarśa buddhaṃ bhagavattaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṅkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samattato bhadrakaṃ sahadarśanāccānena bhagavato 'ttike cittaṃ prasāditam| prasādajāto bhagavataḥ pādābhivandanaṃ kṛtvā purastānniṣaṇṇo dharmaśravaṇāya| tasmai bhagavatā saṃsāravairāgyikī dharmadeśanā kṛtā yāṃ śrutvā saṃsāro dārakaḥ saṃsāre doṣadarśī bhūtvā mātāpitarāvanujñāpya bhagavacchāsane pravrajitaḥ|| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhansaṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ| so 'rhattvaprāpto 'pi bhikṣūṇāṃ dharmaṃ deśayati| māyuṣmatto guruṣu gurusthānīyeṣu mātāpitṛṣvācāryopādhyāyeṣu kharavācaṃ niścārayata duḥkhaṃ saṃsāraḥ paramaduḥkhaṃ saṃsāra iti| * * * * * * * * * * * * * *||

bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavattaṃ papracchuḥ| kāni bhadatta saṃsāreṇa karmāṇi kṛtānyupacitāni yena pañca janmaśatāni mṛtakuṇapa eva mātuḥ kukṣernirgataḥ pravrajya cārhattvaṃ sākṣātkṛtamiti|| bhagavānāha| saṃsāreṇaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṃbhāvīni| saṃsāreṇa karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvanyasminneva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa vārāṇasīṃ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve| vārāṇasyāṃ nagaryāmanyatamaḥ śreṣṭhiputraḥ sthavirasakāśe pravrajitaḥ| sa ca sthaviro 'rhan sa rāgaviprahīṇaḥ|| yāvatatra deśe parva samupasthitam| tatastaruṇabhikṣuṇā sthavira utthāpyate| uttiṣṭha gocaragrāmaṃ gamiṣyāva iti|| sthavira āha| vatsādyāpi prātareva gaccha tāvatkuśalapakṣaṃ pratijāgṛhīti|| dvirapi trirapi taruṇābhikṣuṇā sthavira utthāpyate| uttiṣṭha gocaragrāmaṃ gamiṣyāva iti|| dvirapi trirapi sthavira āha| vatsādyāpi prātareva gaccha tāvatkuśalapakṣaṃ pratijāgṛhīti|| tatastena taruṇabhikṣuṇā rasagṛdhreṇa kharaṃ vākkarma niścāritam| tvaṃ pañcabhirapi janmaśatairjīvaḥ kośānnirgaccha eṣo 'haṃ nirgata iti||

bhagavānāha| kiṃ manyadhve bhikṣavo yo 'sau tena kālena tena samayena taruṇabhikṣurayaṃ saṃsāraḥ| yadanenārhato 'ttike cittaṃ pradūṣya kharaṃ vākkarma niścāritaṃ tasya karmaṇo vipākena pañca janmaśatāni mṛtakuṇapa eva mātuḥ kukṣernirgataḥ| nirgateṣu pañca janmaśateṣu idānīmanena manuṣyatvamāsāditam| tatastatsmṛtvā kathayati duḥkhaṃ saṃsāraḥ paramaduḥkhaṃ saṃsāra iti| yadanena vipratisārajātena sthavirasyātyayo deśito brahmacaryavāsaśca paripālitastenedānīmarhattvaṃ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: