Akshayamatinirdesha [sanskrit]

18,273 words

The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्देश), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्देश-सूत्र).

13th akṣaya, Muditā

[English text for this chapter is available]


punar aparaṃ bhadanta śāradvatīputra, bodhisattvānāṃ mahāmuditāpy akṣayā. tatra katamā mahāmuditā?

buddhadharmasmaraṇānusmaraṇāt prītiḥ prasādaḥ prāmodyam | cittasyānavalīnatānavamṛdyatā | aparitarṣaṇatā | sarvakāmaratīnām apakarṣaṇā, sarvadharmaratīnāṃ pratiṣṭhānam | cittasya prāmodyaṃ kāyasyaudbilyaṃ buddheḥ saṃpraharṣaṇaṃ manasa utplavaḥ | tathāgatakāyābhinandanaratir lakṣaṇānuvyañjanavibhuṣaṇaparyeṣṭikauśalyam | kuśaladharmaśravaṇāparikhedatā | tattvadharmapratiśaraṇapratipattiprītiprasādaprāmodyam, pramuditasya dharmotplavaḥ | satatasamitaṃ sattveṣv apratihatabuddhitā, tīvracchandatā buddhadharmaparyeṣṭiṣu tasya ca dharmacchandasyānutsṛjanatā | udāreṣu buddhadharmeṣv adhimuktir vimuktiḥ prādeśikayānāpakṛṣṭacittotpādaḥ | mātsaryāsaṃkucitaś cittotpādaḥ | yācitasya dātukāmatā, dadato datvā ca trimaṇḍalapariśodhitaṃ dānaprāmodyam | śīlavatsu sadā prasādaḥ duḥśīleṣv anugrahaprītiḥ svaśīlapariśuddhyā sarvadurgatibhayam atikramāśvāsanam | tathāgataśīlapariṇāmanatā | dṛḍhābhedyatā | paraduruktadurāgateṣu vacanapatheṣv apratihatacittatā kṣāntisauratyam | nirmāṇatā | guruṣu gauravāvanāmaś citrīkāraḥ | sadā smitamukhatā bhṛkuṭivigatatā | pūrvābhilāpitā | akuhanatā alapanatā anaiṣpeṣikatā | śuddhāśayatā cittākarkaśatā akuṭilatā | sarvatrānuśaṃsadarśitā ātmaskhalitapratyavekṣitā | āpattiṣv acodanatā saṃrañjanīyadharmeṣv anuvartanatā | śāstṛprema bodhisattveṣu | ātmaprema dharmeṣu | jīvitaprema tathāgateṣu | mātāpitṛprema guruṣu | putraprema sattveṣu | buddhapremācāryopādhyāyeṣu | uttamāṅgaśiraḥprema pratipattiṣu | hastapadaprema pāramitāsu | sarvaratnaprema dharmabhāṇakeṣu | cintāmaṇiprema sarvabuddhadharmeṣu | sarvaratikrīḍāpremānuśāsanīṣu | ārogyaprema saṃtuṣṭau | bhaiṣajyaprema dharmaparyeṣṭiṣu | vaidyaprema codakasmārakeṣu.

iti hi, bhadanta śāradvatīputra, sarvendriyeṣv anavalīnendriyatā, iyam ucyate mahāmuditā.

mahāmuditeti śāntākārādhigamajñānatayā | praśāntākārānuddhatatayā | prasrabdhākārāstabdhatayā | indriyamuditākārāvikṣiptatayā | vratākārāsaṃpramoṣatayā | sauratyākārā kāmyatayā | śravaṇākārā suvacanatayā | upaśantākārā cittakarmaṇyatayā | dhṛtyākārā sukṛtakarmatayā | ananutapyanākārānavadyatayā | supratiṣṭhitākārācalitatayā | acalitākārāpratiṣṭhitatayā | durāsadākārā durdāntatayā | arthākārāvipraṇāśatayā | satyākārāvitathatayā | tattvākārā tatkāratayā | utsāhākārā balatayā | balākārānavamṛdyatayā | buddhadharmaparipūrṇākārā sarvabuddhadharmāṇāṃ yathābhūtaparyeṣṭyaparikhedatayā.

iyam ucyate, bhadanta śāradvatīputra, bodhisattvānām akṣayā mahāmuditā.
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: